||Sundarakanda ||

|| Sarga 25||( Only Slokas in Devanagari) )

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

हरिः ओम्

सुन्दरकाण्ड्.
अथ पंचविंशस्सर्गः

तथा तासां वदन्तीनां परुषं दारुणं बहु।
राक्षसीनां असौम्यानां रुरोद जनकात्मजा॥1||

स॥ अथ असौम्यानां राक्षसीनां बहु दारुणं परुषं वदन्तीनां ( श्रुत्वा) जनकात्मजा रुरोद॥

Then hearing the many harsh words of the unpleasant Rakshasis the daughter of Janaka wept.

एवमुक्त्वातु वैदेही राक्षसीभिर्मनस्विनी
उवाच परमत्रस्ता भाष्पगद्गदया गिरा॥2||
न मानुषी राक्षसस्य भार्याभवितुमर्हति।
कामं खादत मां सर्वा न करिष्यामि वो वचः॥3||

स॥ एवं उक्त्वा तु राक्षसीभिः मनस्विनी वैदेही परम त्रस्ता भाष्पगद्गदया गिरा उवाच॥ मानुषी राक्षसस्य भार्या भवितुं न अर्हति । मां सर्वा कामं खादत । वो वचः न करिष्यामि ॥

Having been told thus by the Rakshasa women, very much afraid Vaidehi with her voice choking with tears spoke thus. 'A human being cannot be the wife of a Rakshasa. You can all freely eat me. I will not do what you say'.

सा राक्षसीमध्यगता सीता सुरसुतोपमा।
न शर्म लेभे दुःखार्ता रावणेन तर्जिता॥4||
वेपतेस्माधिकं सीता विशन्तीवाङ्ग मात्मनः।
वने यूधपरिभ्रष्टा मृगी कोकै रिवार्दिता ॥5||
सा त्वशोकस्य विपुलां शाखा मालम्ब्य पुष्पिताम्।
चिन्तयामास शोकेन भर्तारं भग्नमानसा॥6||

स॥ राक्षसी मध्यगता रावणेन तर्जिता सुरसुतोपमा सा सीता दुःखार्ता शर्म न लेभे ॥वने यूधपरिभ्रष्टा कोकैः आर्दिता मृगी इव आत्मना अङ्गं विशन्तिः अधिकं वेपते स्म॥शोकेन भग्नमानस्य सा अशोकस्य पुष्पितां विपुलं शाखाम् आलम्ब्य भर्तारं चिन्तयामास॥

Surrounded by the Rakshasa women, threatened by Ravana, Sita, who is like the daughter of Gods could not get solace. Like the deer separated from its herd and chased by the wolves in the forest, Sita trembling excessively withdrew her limbs into herself. With a broken heart and in sorrow, she held on to the flowering branches of that Ashoka tree and started thinking about her husband.

सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः।
चिन्तयन्ती न शोकस्य तदान्त मधिगच्चति॥7||
सा वेपमाना पतिता प्रवाते कदळी यथा।
राक्षसीनां भयत्रस्ता विवर्णवदनाऽभवत्॥8||
तस्या स्सा दीर्घविपुला वेपन्त्या सीतया तदा।
ददृशे कम्पिनी वेणी व्याळीव परिसर्पती॥9||

स॥ तदा सा नेत्रजलस्रवैः विपुलौ स्तनौ स्नापयंती चिंतयंती सोकस्य अंतं न अधिगच्छति ॥सा प्रवाते पतिता वेपमाना कदळी यथा राक्षसीनां भयत्रस्ता विवर्णवदना अभवत् ॥ वेपंत्याः तस्याः दीर्घविपुला कंपिनी सा सीतया वेणी व्यालीव परिसर्पती ददृशे॥

Then brooding and with the flow of tears bathing her breasts she could not reach the other end of the sea of sorrow. Trembling like a banana tree in stormy winds , frightened of the Rakshasa women she looked very pale. The long luxuriant braid of Sita who was shaking looked like a moving serpent.

सा निश्श्वसन्ती दुःखार्ता शोकोपहतचेतना।
अर्ता व्यसृज दश्रूणी मैथिली विललाप ह॥10||
हारामेति च दुःखार्ता हा पुनर्लक्ष्मणेति च।
हा श्वश्रु मम कौसल्ये हा सुमित्रेति भामिनी॥11||

स॥ दुःखार्ता शोकोफहतचेतना आर्ता सा मैथिली निःश्वसंती अश्रूणि व्यसृज विललाप ह ॥दुःखार्ता हा राम इति पुनः हा लक्ष्मण इति हा ममश्वश्रु कौसल्ये हासुमित्रे इति ( विललाप ह)॥

The distressed and afflicted Mythili with her consciousness drowned in tears, breathing heavily cried shedding tears. The afflicted lady cried saying 'Oh Rama, Oh Lakshmana, my mother in law O Kausalya Oh Sumitra' .

लोक प्रवादः सत्योऽयं पण्डितैस्समुदाहृतः।
अकाले दुर्लभो मृत्यु स्स्त्रिया वा पुरुषस्यवा॥12||
यत्राह मेवं क्रूराभी राक्षसीभि रिहार्दिता।
जीवामि हीना रामेण मुहूर्तमपि दुःखिता॥13||

स॥ यत्र अहं एवं क्रूराभिः राक्षसीभिः आर्दिता इह रामेण हीना दुःखार्ता यदा मुहूर्तं अपि जीवामि (तदा) स्त्रियावा पुरुषस्य वा अकाले मृत्युः दुर्लभः पंडितः समुदाहृतः (इति) अयं लोकप्रवादः सत्यः॥

' As I am tormented by the cruel Rakshasis here and separated from Rama I cannot live for a moment. Then the often quoted saying of learned that untimely death is difficult is true'.

एषऽल्पपुण्या कृपणा विनशिष्यां अनाथवत्।
समुद्रमध्ये नौः पूर्णा वायुवेगै रिवाहता॥14||
भर्तारं तं अपश्यन्ती राक्षसीवश मागता।
सीदामि खलु शोकेन कूलं तोयहतं यथा॥15||
तं पद्मदळपत्राक्षं सिंहविक्रान्त गामिनम्।
धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम्॥16||

स॥ अल्पपुण्यया कृपणा एषा अनाथवत् समुद्रमध्ये वायुवेगैः आहता पूर्णा नौः इव विनशिष्यामि॥ भर्तारं तं अपश्यंती राक्षसी वशं आगता तोयहतं तीरं यथा शोकेन सीदामि खलु॥पद्मदलपत्राक्षं सिंह विक्रांत गामिनं कृतज्ञं प्रियवादिनं मे नाथं पस्यंति (ते) धन्याः॥

' This lowly wretched woman who is like an orphan that I am , I will be destroyed like the full boat hit by stormy winds in the middle of the sea. Unable to see my husband, being in the control of the Rakshasis, I am collapsing in sorrow like the bank of a river pushed by the water currents. Those who can see that husband of mine who has eyes like that of a lotus petals, who walks with the majesty of a lion, who is ever grateful, they are indeed blessed.

सर्वथा तेन हीनया रामेण विदितात्मना।
तीक्ष्णं विषमिवाऽऽस्वाद्य दुर्लभं मम जीवनम्॥17||
कीदृशं तु महापापं पुरा जन्मान्तरे कृतम्।
येनेदं प्राप्यते दुःखं मया घोरं सुदारुणम्॥18||
जीवितं त्यक्तु मिच्छामि शोकेन महता वृता।
राक्षसीभिश्च रक्ष्यन्त्या रामो नासाद्यते मया॥19||

स॥ विदितात्मना तेन रामेण हीनायाः मम तीक्ष्णं विषं आस्वाद्येव जीवितं सर्वथा दुर्लभम्॥येन मया घोरं सुदारुणं इदं दुःखं प्राप्यते कीदृशं महापापं (मया) पुरा जन्मांतरे कृतं॥महता शोकेन आवृता जीवितं त्यक्तुं इच्छामि । रामः मया आसाद्यते न (यदा अहं) राक्षसीभिः सुरक्षिता॥

'Separated from Rama the one who has realized self, my life is impossible like that one who drank venom. Why I am subject to this terrible cruel sorrow ? What kind of great sin I might have committed in my previous birth ? Filled with this great sorrow I want to give up my life. Rama cannot get me , while I am protected by these Rakshasis'.

धि गस्तु खलु मानुष्यं धिगस्तु परवश्यताम्।
न शक्यं यत्परित्यक्तु मात्मच्छन्देन जीवितम्॥20||

स॥ मानुष्यं धिक् अस्तु । परवश्यतां धिक् अस्तु । यत् आत्मछंदेन जिवितं परित्यक्तुं (अपि) न शक्यं खलु ॥

' Fie upon human life. Fie upon dependence. Though I wish to give up life I am unable to'.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकाण्डे पञ्चविंशस्सर्गः॥

Thus ends Sarga twenty five of Sundarakanda in Ramayana , the first ever poem composed in Sanskrit by the first poet sage Valmiki.

||om tat sat||